श्रीमत्परमशिवामृतलिङ्गं श्रीपतिदीन(द्रुहिण)विलोकनलिङ्गम् ।
सृष्टिस्थितिलयकारणलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ १॥
श्रीगिरिजापरमाद्भुतलिङ्गं श्रितजनतासंरक्षणलिङ्गम् ।
शृङ्गाराङ्गमखान्तकलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ २॥
अखिलजगद्धितमनुपमलिङ्गं सकलसुरासुरसेवितलिङ्गम् ।
अकलङ्कमल (अकलङ्कं च) जटाधरलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ३॥
रविशशिबाडबलोचनलिङ्गं रमणीयाण्डजकुण्डललिङ्गम् ।
रतिपत्यङ्गविभङ्गसुलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ४॥
हरिहयमणिनिभकन्धरलिङ्गं हरिनन्दनगर्वान्तकलिङ्गम् ।
हरमद्भुतमतिनिर्मललिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ५॥
अधिकसमानविवर्जितलिङ्गं मधुरमनोज्ञसुभाषणलिङ्गम् ।
विधिचापापविवर्जितलिङ्गं(?) तं भज विश्वेश्वरशिवलिङ्गम् ॥ ६॥
शरणागतसंरक्षणलिङ्गं करुणारसमयलोचनलिङ्गम् ।
तरुणारुणचरणं भज लिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ ७॥
लोकालोकव्यापकलिङ्गं काकोदरपतिकङ्कणलिङ्गम् ।
आकाशात्परचिन्मयलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ ८॥
सामादिश्रुतिसन्नुतलिङ्गं सामजवाहनसेवितलिङ्गम् ।
दामोदशरदृतबललिङ्गं(?) तं भज विश्वेश्वरशिवलिङ्गम् ॥ ९॥
अम्बरकेशमना(न)म्बरलिङ्गं कम्बुग्रीवमगोत्रजलिङ्गम् ।
लम्बोदरगुहलालनलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ १०॥
पक्षापक्षविवर्जितलिङ्गं दक्षाध्वरसंरक्षित(संहारक)लिङ्गम् ।
अक्षात्परमजमक्षयलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ११॥
रत्नगिरीन्द्रशरासनलिङ्गं रत्नमयोज्ज्वलभूषणलिङ्गम् ।
आत्मानन्दसुखास्पदलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ १२॥
तत्त्वम्पदवाच्याधिकलिङ्गं तारकयोगविधायकलिङ्गम् ।
चिन्मयनित्यनिरञ्जनलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ १३॥
दशदिग्वाससमनुपमलिङ्गं दशकन्धरगानप्रियलिङ्गम् ।
पशुपाशत्वविमोचनलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ १४॥
गौरीकुचकलशाङ्कितलिङ्गं शौरीक्षणजलजाप्रण(र्पण)लिङ्गं (?) ।
वैरीन्द्रियनिवहान्तकलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ १५॥
भैरवबाहुबलाकरलिङ्गं कैरवबन्धुकलाधरलिङ्गम् ।
कौरवशत्रुजनार्चितलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ १६॥
किङ्करभयनाशङ्करलिङ्गं कुङ्कुमपङ्कविलेपनलिङ्गम् ।
शङ्करमादिनिरङ्कुशलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ १७॥
सनकसनन्दनसन्नुतलिङ्ग- मनघमनन्तमबाधितलिङ्गम् ।
मुनिजनमनुवनजस्थितलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ १८॥
मननविहीनमनोन्मनलिङ्गं विनुतविशुद्धसनातनलिङ्गम् ।
जननविनाशमनाकुललिङ्गं तं भज विश्वेश्वर शिवलिङ्गम् ॥ १९॥
स्फुटतरमोदसुरेश्वरलिङ्गं पटुतरहठयोगप्रियलिङ्गम् ।
वटतरुमूलतटालयलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ २०॥
उग्राकारमनुग्रहलिङ्गं निग्रहरूपमनुग्रहलिङ्गम् ।
व्याघ्रपदार्चितमग्रजलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ २१॥
ईक्षणदूरनिरीक्षणलिङ्गं सूक्ष्ममजरमनपेक्षित(क्षज)लिङ्गम् ।
पञ्चाशात्मकपौरुषलिङ्गं पञ्चीकरणविदा(धा)यकलिङ्गम् ।
पञ्चाक्षरपञ्चाननलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ २२॥
पाद(पाप)विदूरमहोन्नतलिङ्गं पालितभुवनचतुर्दशलिङ्गम् ।
पातालेशसदाशिवलिङ्गं तं भज विश्वेश्वरशिवलिङ्गम् ॥ २३॥